Bhagavadgita !

Chapter 11 Slokas - in English

Vswarupa Samdarsana Yoga !

Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English
|| om tat sat ||

śrīmadbhagavadgīta
viśvarūpasaṁdarśanayōgaḥ
ēkādaśō'dhyāyaḥ

arjuna uvāca||

madanugrahāya paramaṁ guhyamadhyātma saṁjñitam|
yatvayōktaṁ vacastēna mōhō'yaṁ vigatō mama||1||

bhavāpyayau hi bhūtānāṁ śrutau vistaraśōmayā|
tattvaḥ kamalapatrākṣa mahātmyamapi cāvyayam||2||

ēvamētadyathā''ttha tvam ātmānaṁ paramēśvara|
draṣṭumicchāmi tē rūpaṁ aiśvaraṁ puruṣōttama||3||

manyasē yadi tat śakyaṁ mayā draṣṭumiti prabhō|
yōgēśvara tatō mē tvaṁ darśayātmāna mavyayam||4||

śrībhagavānuvāca||

paśyamē pārtha rūpāṇi śataśō'tha sahasraśaḥ|
nānāvidhāni divyāni nānāvarṇākr̥tīni ca|| 5||

paśyādityān vasūn rudrānaśvinau marutastathā|
bahūnyadr̥ṣṭapūrvāṇi paśyāścaryāṇi bhārata||6||

ihaikasthaṁ jagatkr̥tsnaṁ paśyādya sa carācaraṁ|
mamadēhē guḍākēśa yaccānyadraṣṭumiccasi||7||

natu māṁ śakyasē draṣṭuṁ anēnaiva svacakṣusā|
divyaṁ dadāmi tēcakṣuḥ paśyamē yōgamaiśvaram||8||

saṁjaya uvāca||

ēvamuktvā tatō rājan mahāyōgēśvarō hariḥ|
darśayāmāsa pārthāya paramaṁ rūpamaiśvaram||9||

anēkavakranayanaṁ anēkādbhutadarśanam|
anēka divyābharaṇaṁ divyānēkōdyatāyutham||10||

divyamālyāṁbaradharaṁ divyagandhānulēpanam|
sarvāścaryamayaṁ dēvaṁ anantaṁ viśvatō mukham||11||

divisūrya sahasrasya bhavēdyugapadutthitā|
yadi bhāssadr̥śī sā syāt bhāsastasya mahātmanaḥ||12||

tatraikasthaṁ jagatkr̥tsnaṁ pravibhaktamanēkadhā|
apaśyaddēvadēvasya śarīrē pāṇḍavastathā||13||

tataḥ sa vismayāviṣṭō hr̥ṣṭarōmā dhanaṁjayaḥ|
praṇamya śirasā dēvaṁ kr̥tāṁjalirabhāṣata||14||

arjuna uvāca||

paśyāmi dēvāṁstava dēva dēhē
sarvāṁstathā bhūtaviśēṣasaṁjñān|
brahmāṇamīśaṁ kamalāsanasthaṁ
r̥ṣīṁśca sarvānuragāṁśca divyān||15||

anēka bāhūdaravaktranētraṁ
paśyāmi tvāṁ sarvatō'nantarūpam|
nāntaṁ na madhyaṁ napunastavādim
paśyāmi viśvēśvara viśvarūpa||16||

kirīṭinaṁ gadinaṁ cakriṇaṁ ca
tējōrāśiṁ sarvatō dīptimaṁtam|
paśyāmi tvāṁ durnirīkṣyaṁ samantā
dīptānalārkadyuti mapramēyam||17||

tvamakṣaraṁ paramaṁ vēditavyaṁ
tvamasya viśvasya paraṁ nidhānam|
tvamavyayaśśāśvata dharmagōptā
sanātanastvaṁ puruṣō matō mē||18||

anādi madhyāntamanantavīrya
manantabāhuṁ śaśisūryanētram|
paśyāmitvāṁ dīptahutāśavaktraṁ
svatējasā viśvamidaṁ tapantam||19||

dyāvāpr̥thivyōridamantaram hi
vyāptaṁ tvayaikēna diśaśca sarvāḥ|
dr̥ṣṭvādbhutaṁ rūpamugraṁ tavēdam
lōkatrayaṁ pravyathitaṁ mahātman||20||

amīhi tvāṁ surasaṁghā viśanti
kēcit bhītāḥ prāṅjalayō gr̥ṇanti|
svastītyuktvā maharṣi siddhisaṁghāḥ
stuvanti tvāṁ stutibhiḥ puṣkalābhiḥ||21||

rudrāditya vasavō yē ca sādhyā
viśvē'śvinau marutaścōṣmapāśca|
gandharvayakṣāsurasiddhasaṁghā
vīkṣantē tvāṁ vismitāścaiva sarvē||22||

rūpaṁ mahattē bahuvaktranētraṁ
mahābāhō bahu bāhūrupādam|
bahūdaraṁ bahu daṁṣṭrākarālam
dr̥ṣṭvā lōkāḥ pravyadhitā stathā'ham||23||

nabhaḥ spr̥śam dīptamanēkavarṇaṁ
vyāttānanaṁ dīpta viśālanētram|
dr̥ṣṭvā hi tvāṁ pravyadhitāntarātmā
dhr̥tiṁ na vindāmi śamaṁ ca viṣṇō||24||

daṁṣṭrākarālāni ca tē mukhāni
dr̥ṣṭvaiva kālā nala sannibhāni|
diśō na jānē na labhē ca śarma
praśīda dēvēśa jagannivāsa||25||

amīca tvāṁ dhr̥tarāṣṭrasya putrāḥ
sarvē sahaivāvani pālasaṁghaiḥ|
bhīṣmadrōṇassūta putra stathā'sau
sahasmadīyairapi yōdhamukhyaiḥ||26||

vaktrāṇi tē tvaramāṇā viśanti
daṁṣṭrākarālāni bhayānikāni|
kēcidvilagnā daśanāntarēṣu
saṁdr̥śyantē cūrṇitairuttamāṁgaiḥ||27||

yathānadīnāṁ bahavō'mbuvēgāḥ
samudramēvābhimukhā dravanti|
tathā tvāmī naralōkavīrā
viśanti vaktrāṇyabhivijvalanti||28||

yathā pradīptaṁ jvalanaṁpataṁgā
viśanti nāśāya samr̥ddhavēgāḥ|
tathaiva nāśāya viśanti lōkā
stavāpi vaktrāṇi samr̥ddavēgāḥ||29||

lēlihyasē grasamānassamantā
llōkān samagrān vadanairjvaladbhiḥ|
tējōbhirāpūrya jagatsamagraṁ
bhāsastavōgrāḥ pratapanti viṣṇō||30||

akhyāhi mē kō bhavānugra rūpō
namō'stu tē dēva vara prasīda|
vijñātu micchāmi bhavantamādyaṁ
na hi prajānāmi tava pravr̥ttim||31||

śrī bhagavānuvāca|

kālō'smi lōka kṣayakr̥tpravr̥ddhō
lōkān samāhartumiha pravr̥ttaḥ|
r̥tē'pi tvā na bhaviṣyanti sarvē
yē'vasthitāḥ pratyanīkēṣu yōdhāḥ||32||

tasmātvamuttiṣṭha yaśō labhasva
jitvā śatrūn bhuṁkṣva rājyaṁ samr̥ddham|
mayaivētē nihatāḥ pūrvamēva
nimittamātraṁ bhava savyasācin||33||

drōṇaṁ ca bhīṣmaṁ ca jayadrathaṁ ca
karṇam tathā'nānyapi yōdhavīrān|
mayāhatāṁ stvaṁ jahi māvyadhiṣṭhā
yudhyasva jētāsi raṇē sapatnān||34||

saṁjaya uvāca||

ētacchrutvāvacanaṁ kēśavasya
kr̥tāṁjalirvēpamānaḥ kirīṭī|
namaskr̥tvā bhūyayēvāha kr̥ṣṇaṁ
sagadgadaṁ bhīta bhītaḥ praṇamya||35||

arjuna uvāca||

sthānē hr̥ṣīkēśa tava prakīrtyā
jagatprahr̥ṣyatyanurajyatē ca|
rakṣāṁsi bhītāni diśō dravanti
sarvē namasyanti ca siddhasaṁghāḥ||36||

kasmācca tē na namēran mahātman
garīyasē brahmaṇō'pyādikartrē|
ananta dēvēśa jagannivāsa
tvamakṣaraṁ sadasa tatparaṁ yat||37||

tvāmādi dēvaḥ puruṣaḥ purāṇaḥ
tvamasya viśvasya paraṁ nidhānam|
vēttā'si vēdyaṁ ca paraṁ ca dhāma
tvayā tataṁ viśvamananta rūpa||38||

vāyuryamō'gnir varuṇaḥ śaśāṅkaḥ
prajāpatistvaṁ prapitāmahaśca|
namō namastē'stu sahasrakr̥tyaḥ
punaśca bhūyō'pi namō namastē||39||

namō purastāt atha pr̥ṣṭatastē
namō'stu tē sarvata ēva sarva|
anantavīryā mitamikramastvam
sarvaṁ samāpnōṣi tatō'si sarvaḥ||40||

sakhēti matvā prasabhaṁ yaduktam
hē kr̥ṣṇa hē yādava hē sakhēti|
ajānatā mahimānaṁ tavēdaṁ
mayā pramādātpraṇayēna vāpi||41|

yaccāpahāsārthamasatkr̥tō'si
vihāraśayyāsanabhōjanēṣu|
ēkō'thavāpyacyuta tatsamakṣaṁ
tat-kṣāmayē tvā mahamapramēyam||42||

pitā'si lōkasya carācarasya
tvamasya pūjyaśca gururgarīyān |
na tvatsamō'styabhyaddhikaḥ kutō'nyō
lōkatrayē'pyapratimaprabhāva||43||

tasmātpraṇamya praṇidhāya kāyaṁ
prasādayē tvāmahamīśa mīḍyam|
pitēva putrasya sakhēva sakhyuḥ
priyaḥ priyāyārhasi dēva sōḍhum||44||

adr̥ṣṭa pūrvaṁ hr̥ṣitō'smi dr̥ṣṭvā
bhayēna ca pravyathitaṁ manō mē|
tadēva mē darśaya dēva rūpaṁ
praśīda dēvēśa jagannivāsa||45||

kirīṭinaṁ gadinaṁ cakrahastaṁ
icchāmitvāṁ draṣṭumahaṁ tathaiva |
tēnaiva rūpēṇa caturbhujēna
sahasrabāhō bhava viśvamūrtē||46||

śrībhagavānuvāca||

mayā prasannēna tavārjunēdaṁ
rūpaṁ paraṁ darśita mātmayōgāt|
tējōmayaṁ viśvamananta mādyaṁ
yanmē tvadanyēna na dr̥ṣṭa pūrvam||47||

na vēdayajñādhyayanairnadānai
rna ca kriyābhirna tapōbhirugraiḥ
ēvaṁ rūpaḥ śakya ahaṁ nr̥lōkē
draṣṭuṁ tvadanyēna kurupravīra||48||

mātē vyathā māca vimūḍhabhāvō
dr̥ṣṭvā rūpaṁ ghōramīdrujñmamēdaṁ|
vyapētabhīḥ prītimanāḥ punastvaṁ
tadēva mē rūpamidaṁ prapaśya||49||

saṁjaya uvāca||

ityarjunaṁ vāsudēvaḥ tathōktvā
svakaṁ rūpaṁ darśayāmāsa bhūyaḥ|
āśvāsayāmāsa ca bhītamēnaṁ
bhūtvā punaḥ saumyavapurmahātmā ||50||

arjuna uvāca||

dr̥ṣṭvēdaṁ mānuṣaṁrūpaṁ tavasaumyaṁ janārdana|
idānīmasmi saṁvr̥ttaḥ sacētāḥ prakr̥tiṁ gataḥ||51||

śrībhagavānuvāca||

sudurdarśamidaṁ rūpaṁ dr̥ṣṭavānapi yanmama|
dēvā apyasya rūpasya nityaṁ darśana kāṅkṣiṇaḥ||52||

nāhaṁ vaidairna tapasā na dānēna na cējyayā|
śakyaṁ ēvaṁ vidhō draṣṭuṁ dr̥ṣṭavānasi māṁ yathā||53||

bhaktyā tvananyayā śakya ahamēvaṁ vidhō'rjuna|
jñātuṁ draṣṭuṁ ca tattvēna pravēṣṭuṁ ca parantapa||54||

matkarmakr̥nmatparamō madbhaktasaṁgavarjitaḥ|
nirvairaḥ sarvabhūtēṣu yassa māmēti pāṇḍava||55||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē viśvarūpa saṁdarśana yōgōnāma
ēkādaśō'dhyāyaḥ||
||ōṁ tat sat ||